शनिवार, 15 सितंबर 2018

चलच्चित्रमन्दिरम्

अद्य पुत्रञ्चलच्चित्रमन्दिरमजीगमम्। एतावत्पर्यन्तं तेन चलच्चित्रमन्दिरे किमपि चलच्चित्रन्न दृष्टम्। विशालफलके चलच्चित्रं दृष्ट्वा सोऽमोदिष्ट। चलच्चित्रमुद्घाटनस्य विंशतिनिमेषेभ्यः परस्तात् पुत्रोऽवादीत्तस्यासन्द उत्तप्त इति। अहमासन्दमस्पृक्षम्। सत्यमोक्तं तेन। विस्मितोऽहम्। केन हेतुनासन्दः परितपतीति विचिकित्सा मन्मनस्युद्भूता। आवामसन्दौ व्यत्यकार्ष्व। तपने तस्मिन्नासन्दयुपविशन्नहमस्विदम्। अर्धघण्टा पश्चादासन्दस्य पार्श्वयेकं रक्तवर्णितँल्लघुविद्युद्दीपमद्राक्षम्। अपि नामासन्द एष विद्युदूष्णितः? तदनु तँल्लघुदीपङ्खर्व्यकार्षम्। प्रायः पञ्चदशनिमेषेभ्योऽनन्तरमासन्दस्य तापमानो न्यूनो जातः। ततः प्रभृत्यावामुभौ चलच्चित्रेऽरंस्वहि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें