सोमवार, 3 सितंबर 2018

लिप्तं श्वेतफलकम्

साँयकालेऽहं पुत्रञ्च श्वेतफलके चित्रविन्यासङ्कुर्वन्तावास्व। कतिपयदिनेभ्यः पूर्वञ्चतसृषु लेखनीषु द्वे शुष्के जाते। अतः केभ्यश्चिद्दिनेभ्यः पूर्वं तेऽधरोत्तरे स्थापितवानहम्। अद्य ताभ्यां विन्यासेऽद्राक्षं ते श्वेतफलके रेखास्त्यजन्त्यावास्ताम्। ता रेखा मार्जं मार्जमपि मार्ष्टुन्नशकम्। लेखनीभिः सह किञ्चित् परिमार्जनद्रव्यङ्क्रीतवानासम्। अद्य यावत्तस्योपयोगः कदापि न कृतम्। अद्य तद्द्रव्यं प्रयोजकं सिद्धम्। तदुपयुज्यावां (अहं भार्या च) श्वेतफलकमार्जिष्व। मरीमृज्यित्वा प्रायः सर्वा रेखा गताः। तथापि फलकङ्किञ्चित्कषायितञ्जातम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें