रविवार, 2 सितंबर 2018

मत्स्यागारः

अहं तनयश्च मत्स्यागारमगमाव। स मत्स्यागारोऽन्तिक एव। पूर्वन्नगच्छावेति विषादोऽनुभूयते। प्रायो वर्षपूर्वं तस्य मत्स्यागारस्य विषयेऽप्रशस्ता वार्ताः पठिता मया। परन्तु तथा किमपि न परिलक्षितम्। अन्येषु महानगरेषु स्थिता मत्स्यागारा इवायं मत्स्यागारो बृहन्नास्ति परन्तु तथापि स्तवनीयं स्थलमदः। नाम्ना तु मत्स्यगारोऽस्ति परन्तु तत्र न केवलं बहुविधा मीना वर्तन्तेऽपरञ्च नानाप्रकारा गोधाः, मकराः, अजगराः, पन्नगाः, बृहत्कच्छपाः, लघुकूर्माः, शुकाः, अन्यपक्षिणश्चापि विद्यमानाः। काँश्चित् पशूनप्यस्पृक्षावावाम्। घण्टाद्वयमव्ययाव काँश्चित्पारदेशिकान् पशूँश्चाद्राक्ष्वेति सन्तोषाय। आवयोः प्रवेशशुल्केनामीषां पशूनाङ्कल्याणं भवेदित्यपि हर्षजनकम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें