रविवार, 18 मार्च 2018

रक्तचापः

सूचना - अहं न चिकित्सकः, न वैद्यः, न वैज्ञानिकः। अस्मिँल्लेखे दत्ता सूचना मदनुभवमेव दर्शयति। एषा सूचना वैद्यनिर्देशो न भावयितव्या।

आधुनिककाले बहवो जना उच्चरक्तचापेन पीड्यन्ते। जना रक्तचापस्य नियन्त्रणायौषधं सेवन्ते। तथापि तेषां रक्तचापः सामान्यो न भवति। उच्चरक्तचापस्य प्रमुखतो द्वे कारणे - व्यायामस्याभावो लवणयुतं भोजनञ्च। कतिपयेभ्यो वर्षेभ्यः पूर्वं मम रक्तचापोऽपि वर्धित आसीत्। उच्चरक्तचापेन मयापीड्ये। स १२०/९० अस्ति स्म। अद्यत्वे स १००/७५ अस्ति। अहङ्किमप्यौषधन्न सेवितवान्। केवलमिमे द्वे कार्ये कृत्वा रक्तचापो नियन्त्र्यक्रियत मया।

१. प्रतिदिनं न्यूनातिन्यूनँस्त्रिशन्निमेषेभ्यो वेगेन चलितव्यः।
२. पच्यमाने भोजनेऽल्पमात्रायाँल्लवणं प्रयोक्तव्यम्। खादति भोजने कदापि लवणन्न क्षेप्तव्यम्। भोजनोत्पीठिकाया लवणकूप्यपहरणीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें