शनिवार, 17 मार्च 2018

धनव्ययः

अहं सदैव धनव्ययन्नस्मीति भासते। प्रतिदिनङ्कश्चन व्ययः कर्तुमावश्यकतास्ति। कदाचिज्जलोर्जेन्धनाङ्कृते। कदाचित् पुत्रस्य कृते। गृहस्वामित्वङ्कारणाद्गृहैव बहवो व्ययाः करणीया मया। उदाहरणतो गतदिनेष्वेव नूतनाश्चुल्लिका, भोजनोष्णयन्त्रम् (माइक्रोवेवः), दूरदर्शनञ्चाक्रीणम्। मत्कुटुम्बकँव्विरलेन भोजनार्थमाहारगृहं बहिर्गच्छति। वयँव्व्यर्थेन वस्तून्यपि न क्रीणीमस्तथापि प्रतिदिनङ्किञ्चन धनं व्ययीकरोमि। अहन्तु भागवान् यद्दैवाद्मत्समीपे धनमस्ति परन्तु काले कालेऽहञ्चिन्तयामि दीनजनाः कथञ्जीवनँय्यापयन्तीति। धनाभावात् कीदृश्यः समस्यास्तैरनुभूयन्ते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें