रविवार, 11 मार्च 2018

आयकरः

आयकरोऽद्यतनस्य जीवनस्य कटुसत्यमस्ति। कस्मायप्यायकरो न रोचते। स्यान्नाम सर्वकाराय रोचते यतः स प्रजाभ्यो धनं प्राप्नोति। मह्यमायकरा रोचतयिति तु नाहङ्कथयामि परन्त्वायकरं प्रति मम मनसि द्वेषभावना न वर्तते। प्रतिवर्षमायकरः काचन गणितसमस्या प्रस्तौति। सर्वान् नियमान् पालयन्नपि कथं न्यूनतमायकरो मया दातव्यमिति। अवैधविध्या विना सर्वकाराय कथं न्यूनतं धनं देयमिति। असौ समस्या मां रुचिकारिणी भासते। न्यूनतमायकरं दानाय वर्षस्यादावेवास्मिन् विषये चिन्तनीयम्। योजना रचयितव्या। योजना कथं प्रचलतीति वर्षे काले काले बहुवारङ्गणयितव्यम्। आवश्यकतास्ति चेद्योजना परिवर्तनीया। योजनयैव धनं परिरक्षितुं शक्यते वृथा चाधिकधनं न दीयेत। योजनां सज्जीकरणे कश्चन परिश्रम आवश्यकः। ये जनाः परिश्रमभयाद्योजना न रचयन्ति ते प्रतिवर्षमायकरेऽधिकधनं ददति - प्रायर्बहुसहस्ररुप्यकाणि । ते जना एवेतस्ततोऽल्पधनं परिरक्षितुँय्यायत्यन्ते। सोल्लुण्ठनमस्ति ननु?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें