रविवार, 4 मार्च 2018

युयुत्सुः साहाय्यमपेक्षते

कुरुक्षेत्रे युद्धं प्रचलति। युयुत्सू भीमदुर्योधनौ स्पर्धेते। तौ परस्परमभिमुखमवतिष्ठेते। तदा भीमभयाद्दुर्योधनोऽधस्तेन दत्तेन मार्गेण पलायते।

स पञ्चाशद्मीटरपरिमितङ्कौबेर्यां धावति। ततः पञ्चाशद्मीटरपरिमितमैशान्याम्। ततः पञ्चाशद्मीटरयावद्याम्याम्। ततः स नैर्ऋत्यां पलायते।

दिङ्मूढतावशाद्भीमसेनः स्पर्धास्थानात् पञ्चाशद्मीटरयावद्वारुण्याङ्गच्छति। ततः पञ्चाशद्मीटरनिमितमाग्नेय्याम्। ततश्शतमीटरपरिमितं माहेन्द्र्याम्।

दुर्योधनस्य मार्गे दुर्योधनं मेलनार्थं वायव्यां भीमसेनेन कियद्दूरङ्गम्येत? उभयोर्वेगावनवधेयौ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें