शनिवार, 17 मार्च 2018

यत्र नार्यस्तु पूज्यन्ते

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

सन्धिविच्छेदितरूपम् -
यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र ताः तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः॥

एतत्सुभाषितं नारीणां महत्वं द्योतयति।
प्रथमवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ क्रियेते तत्र स्वयं देवा निवसन्ति।
द्वितीवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ न क्रियेते तत्र सर्वाणि कार्याणि असफलानि भवन्ति।

आ प्राचीनकालान्नारी पुरुषस्याधीना तस्मिन्नाश्रिता च। यः पुरुषस्ताङ्कथयामास सा चकार। एवं मानवसमाज आसीत्। आधुनिककाले नार्यः स्वाधीनता तस्या महत्वञ्चास्माभिर्ज्ञेये ज्ञापयनीये च। तस्यायादरसम्मानौ देयौ। सा वस्त्विव न भावयितव्या। यद्यस्मिन् काले वयमेतत् कर्तुन्न शक्नुमस्तर्हि का प्रगतिः साधिता मानवैः?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें