रविवार, 25 मार्च 2018

‘ए फर्स्ट क्लास कटैस्ट्रोफि’

ह्यर्डायनाहैनरीक्या लिखितं ‘ए फर्स्ट क्लास कटैस्ट्रोफि’ इति पुस्तकस्य मम पठनं समाप्तम्। १९८७ वर्षस्यौक्टोबरमासस्योनविंशतिदिनाङ्केऽमेरिक्यंशापणः २२.६% पतयामास। कथङ्किमर्थञ्च तत्पतनञ्जज्ञयित्यस्मिन् पुस्तके विवृतम्। बहृच्छोधकार्यङ्कृत्वा लेखिकयैतत्पुस्तकँल्लिखितम्। अंशापणस्य पतनस्य बहुवर्षेभ्यः पूर्वङ्किङ्किञ्जज्ञिरे तानि कथङ्कथमंशापणं पतनस्य समीपे निन्युरिति विस्तृतरूपेण दत्तमस्मिन् पुस्तके। १९८७ तमे वर्षे ‘डावजोन्स-इन्डेक्स’ केवलमुपद्विसहस्राङ्का डयते स्म। इदानीन्तु स उपपञ्चविंशतिसहस्राङ्का डयमानोऽस्ति। एतादृशमारोहणं मय्याश्चर्यञ्जनयति। अंशापणस्य विषये मया बहूनि पुस्तकानि पठितानि। सर्वाणि पुस्तकानि मया सम्पूर्णतयावगतानि परन्त्विदं पुस्तकं भिन्नम्। पुस्तके स्थाने स्थाने गहनविषया मया नावगताः। पुस्तकस्य न दोषः। ममैव दोषः। केचन गहनविषयाः पाठं पाठमेवागमनीयाः। तदर्थं भविष्यत्काले पुस्तकमिदं मया पुनः पठनीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें