शनिवार, 24 मार्च 2018

शैकल्टनः

अर्नेस्टशैक्लटनः को यदि न जानासि, ज्ञायताम्। स नेतृश्रेष्ठः। वीरोत्तमः सः। अर्नेस्टशैकल्टनोऽसाधरणः पुरुष आसीत्। १९१४ वर्षस्यौक्टोबरमासयिङ्ग्लेण्डदेशादेन्टार्टिकमहाद्वीपं तरणार्थं ‘एन्ड्योरेन्स’ इति नाम्ना नवि स सप्तविंशत्या जनैः सह जगाम। सा यात्रात्यन्ता दुर्भाग्यवती सिद्धा। १९१५ वर्षस्य जनवरीमासे शैकल्टनस्य नौर्हिमशिलासु मध्ये परिलग्निता बभूव। बहुमासेभ्यः सा नौर्हिमशिलास्ववस्थिता। हिमकारणान्नौः कुत्रापि गन्तुन्न शशाक। अस्मिन् काले न्यूने तापमाने शैकल्टनस्य नेतृत्वे सप्तविंशतिर्जनाः कथमपि जिजीवुः। १९१५ तमे वर्षे नवम्बरमासे हिमस्तेषां नावं पिपेष। सर्वे जना नावं तत्यजुः। सा समुद्रे निममज्ज। शैकल्टनस्तस्य सप्तविंशतिर्जनाश्च बहुमासेभ्यो समुद्रे हिमशिलासूषुः। ते भूमौ न ववृतिरे। तत्रापि शैकल्टनस्योत्तमनेतृत्वात् कोऽपि जनो न मृतो न व्रणितो बभूव। एतत्सर्वमेन्टार्टिकमहाद्वीपे प्रवृतँय्यत्रातिशीतं सर्वत्र सर्वदा बबाधे। तदानीँय्यदा ग्रीष्मकाले हिमशिला दुद्रुवुस्तदा शैकल्टनस्तस्य जनाश्च तिसृषु जीवनरक्षानौषु ‘एलिफेन्ट’ इति द्वीपञ्जग्मुः। परन्तु स द्वीपो निर्जन आसीत्। तस्मिन्द्वीपेऽधिकभोजनञ्जलमपि न ववृताते। तदानीं शैकल्टनः पञ्चभिरन्यैः सह ‘जेम्सकेयर्ड’ इत्येकस्यां नावि ‘साउथज्यौर्जिया’ इति द्वीपस्य दिशि ययौ। पञ्चदशदिवसेषु विंशत्यधिकसप्तशतान्नाविकक्रोशकाँस्तीर्त्वा ते भूमिप्राप्ताः। तत्रापि चण्डवातात्तेषां नौरापदि पतयामास। कथमपि ते भूमाववतेरुः। तदानीं षट्त्रिंशद्घंटाभ्यो हिमपर्वतेषु चलित्वा ते तस्मिन् द्वीपे कञ्चन सर्वकारीयकार्यालयं प्रापुः। साहाय्यार्थं स कार्यालयस्तदानीमन्यजनानाङ्कृते काचन नौरेलिफेन्टद्वीपं प्रेषयाञ्चकार । तथापि हिमवशान्नौरेलिफेन्टद्वीपं गन्तुं न शशाक। तृतीयप्रयासयेव सैलिफेन्टद्वीपं प्राप। अन्ततः १९१६ वर्षस्यागस्तमासे सर्वे जना रक्षिताः। कोऽपि न मृतः। केवलमेकजनो हिमध्वस्तात्तस्य हस्तं तत्याज। शैकल्टनस्य साहसं धैर्यं श्रमो नेतृत्वञ्चाद्वितीयाः। तस्मादस्माभिः प्रेरणा लम्भनीया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें