रविवार, 18 नवंबर 2018

नूतनवर्गः-१२

अद्यतने वर्गे पाठनीया अंशाः -
१. क्त्वा प्रत्ययः - दत्त्वा, गत्वा, खादित्वा, पीत्वा, उक्त्वा, कृत्वा, दृष्ट्वा उपविश्य, उत्थाय, आगत्य, आनीय
२. तुमुन् प्रत्ययः - दातुम्, गन्तुम्, खादितुम्, पातुम्, वदितुम्, कर्तुम्, द्रष्टुम्, उपवेष्टुम्, उत्थातुम्, नेतुम्, क्रेतुम्
३. भवितुम् अर्हति (सः अध्यापकः भवितुम् अर्हति।)

सम्भाषणस्थितयः
१. कुत्र गच्छति? निर्धनेभ्यः भोजनं दातुम् गच्छामि। भवान् अपि आगच्छतु। कार्यं कृत्वा आगच्छामि।
२. ह्यस्तनं मेलनं कथम् आसीत्?
३. आपणं किमर्थं गच्छति? वस्त्राणि क्रेतुम्। तिष्ठतु। अहं भोजनं खादित्वा भवत्या सह आगमिष्यामि।
४. वेतनवृधिः ददातु? किमर्थम्। भवान् तु गतमासे कार्यं कर्तुम न शक्तवान्। आगामि प्रकल्पः करोतु। अस्तु कृत्वा पुनः पृच्छामि।
५. अतिथिः आगच्छति। भवान् किं खादितुम् इच्छति। न खादित्वा आगतम्। अस्तु, चायपेयं पातुम् इच्छति वा? न तदपि पीत्वा आगच्छामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें