रविवार, 4 नवंबर 2018

कुचेष्टालुर्बालकः

संस्कृतवर्गे कश्चन कुचेष्टालुर्बालकः। स मम पुत्रं पीडयति। तस्य स्यूतस्य तन्तवस्तनोति। बाहुभ्यां तेन सह कर्षाकर्षि करोति। मम पुत्रस्तेन सह न विवदिषति। तथापि स तमनुसरति। गतवर्गे स तस्य स्यूते जलकूपीमधरोत्तरञ्चकार। जलं सुस्राव। पुस्तकानि क्लिन्नानि बभूवुः। सुदैवात् स अद्य नागमिष्यति। यदि स अग्रेऽपि तथा करोति तस्य मात्रा सह संवदिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें