शनिवार, 3 नवंबर 2018

नूतनवर्गः-१०

श्वस्तने वर्गे पाठनीया अंशाः -

सम्बोधनरूपाणि - मित्र, पुत्र, राम, लते, नलिनि, भगिनि, अम्ब, भवन्, भवति
चतुर्थी विभक्तिः - बालकाय, बालिकायै, पुत्र्यै, बालकेभ्यः, बालिकेभ्यः, पुत्रीभ्यः

सम्भाषणविषयाः -
विमानपत्तनं गत्वातिथिः स्वीकरणीयः
अद्य गृहे भोजनङ्करणीयमुतोपाहारगृहे - इति विवादः
पुत्री दूरदर्शनं दिदृक्षति - सा बहिर्नेतव्या
श्वः अवकाशः - माता सङ्ग्राहलयङ्गन्तुमिच्छति, पिता क्रिकेटक्रीडा द्रष्टुमिच्छति
बसस्थानकम् - डौनटौनं किं बसयानं गच्छति

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें