रविवार, 4 नवंबर 2018

वचनेस्थितः पुत्रः

यतः कश्चन कुचेष्टालुर्बालको मम पुत्रं संस्कृतवर्गे पीडयत्यतोऽहं मम पुत्रं बोधितवान् यद्यावच्छीघ्रं तस्य वर्गं समापयेत सत्वरं मम वर्गस्य प्रकोष्ठे तेनागन्तव्यम्। यद्यपि स कुचेष्टालुर्बालकोऽद्याविद्यमानोऽभूत्तथापि मम पुत्रो मदाज्ञायाः पालनङ्कुर्वन् मम प्रकोष्ठेऽऽगमत्। वचनेस्थितः पुत्रः सः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें