सोमवार, 26 नवंबर 2018

दीर्घसुषुप्तिविधिः

गतचतुर्भ्या रात्रिभ्यः सप्ताष्टघण्टा यावन्निद्रा प्राप्ता। कथम्? अत्र विधिः प्रस्तूयते -

१. प्रातराशस्य पुरस्सरम् ‘विटामिन्-डी’ सेवनीयम्।
२. दिने न्यूनतयैव दुग्धपीयूषादि, केफ़ीनयुतानि खाद्यानि पेयानि च सेवनीयानि। अपराह्णे तु लेशमात्रमपि न सेवनीयम्।
३. यदकिमपि भोजनमुदरवायुञ्जनयति तद्भोजनं न्यूनतया खादनीयम्।
४. रात्रौ निद्रापूर्वञ्चतुश्शतमिलिग्रामपरिमितम् ‘मेग्नीसियम्-ग्लैसिनेट्’ अल्पजलेन खादनीयम्।
५. अपराह्णे जलं न्यूनतया पातव्यम्।
६ सांयकाले व्यायामङ्करणीयम्।
७. शयनकालयातपस्तर ऊष्णो भवितव्यम्। राङ्कवकम्बलादिभिः सह शयितव्यम्।
८. पादयोः पादकोशौ परिधारणीयौ।
९. प्रतिदिनङ्कदलीफलङ्खादनीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें