गुरुवार, 22 नवंबर 2018

वाद्ययन्त्राभ्यासः-४

सन्तन्त्रेषु श्रुतेषु तेषामभिज्ञानं वाद्ययन्त्राभ्यासस्यान्यतमो भागः। अभ्यासोऽयमतिकठिनः। आरम्भे सर्वाणि सन्तन्त्राणि सदृशानि भासन्ते। पौनःपुन्येन श्रुत्वैव तेषु भेदः क इति ज्ञायते। प्रतिसन्तन्त्रस्य प्रमुखतो द्वौ भागौ स्तः - मुख्यः (‘मेजर्’) लघुश्च (‘मैनर्’)। तयोः सामान्यत एकमात्रतन्तोर्भेदोऽस्ति। अतस्तयोस्तारातम्याभिज्ञानङ्क्लेशाय। परन्त्वाभ्यासेन साधयितुं शक्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें