शुक्रवार, 9 नवंबर 2018

मिष्टान्नानि

दीपावलीपर्वनिमित्तेन मिष्टान्नान्याधिक्येनाखादम्। अहञ्जाने शर्करातिहानिकारिणी। अतो दीपावलीपर्वे गृहाय तु मोदकानाङ्केवलमेकं लघुपिटकमक्रीतम्। परं प्रतिवेशिभिर्मिष्टान्नानि दत्तानि, कार्यालयेऽपि मिष्टान्नान्यासन्। न्यूनतया खादनीयमिति प्रयत्नमहमकरवम्। परन्त्वाहत्य बहूनि मिष्टान्नान्यखादम्। इदानीं सर्वाणि मिष्टान्नानि गतानि। आगामिदिनेषु पथ्यभोजनमेव खादिष्यामि। कनिष्ठपक्षमहं हेलोईनपर्वयेकमात्रो मधुजः खादितवान्। दीपावलीपर्वे तथैव किमर्थमहन्नाकरवम्? भारतीयमिष्टान्नेषु घृतमस्ति। तन्मह्यं पाचनानुकूलम्। अतोऽहं मिष्टान्नानि खादितवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें