बुधवार, 28 नवंबर 2018

पङ्क्तित्रयम्

देवनागर्या अभ्यासायाभ्यासपुस्तके पङ्क्तित्रयं पुत्रेण लेखनीयमिति मया विहितम्। वस्तुतः स सम्यक्तया लिखति। तिस्रः पङ्क्तीर्लेखनार्थं तेन केवलं दशनिमेषा आवश्यकाः। तथापि प्रतिदिनं स विलम्बते। विद्यालयाद्गेहमागत्य दूरदर्शनं दिदृक्षति। तदनु बहिश्चिक्रीडिषति। क्रीडानन्तरं स श्रान्तो भवति। तत्काले तस्य गात्रमस्तिष्के क्लाम्यतः। अतः स लिलेखिषुर्नभवेत्। अन्यच्च पुनर्दूरदर्शनं दिदृक्षति। प्रतिदिनमेषा कथा। अद्याहं तमजीज्ञपं यावत् स वाक्यत्रयन्न लिखेत्तावत् स दूरदर्शनं द्रष्टुन्न शक्नुयात्। बहु रुदित्वा स पङ्क्तित्रयमलेखीत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें