रविवार, 11 नवंबर 2018

पुनश्चतुरङ्गम्

ह्योऽहं पुत्रश्च पुनश्चतुरङ्गमक्रीडाव। क्रीडायाः पूर्वं सोऽवदद्यन्मन्त्रिणि हन्यमाने स न रुद्यात्। अहं तस्मात् प्रतिश्रुतिमयाचे। स तामददत्। आवां द्वे क्रीडेऽक्रीडाव। उभयोरपि तस्य मन्त्रिणो न मृतः। तावदेव न, अपि चाहमुभयोः क्रीडयोस्तेन पराजितः। स तु प्रहृष्टं प्लवङ्गम इवाचोकूर्द्यत। आगामिसप्ताहान्ते स तस्य मातामह्या गृहङ्गन्ता। चतुरङ्गङ्क्रेतव्यमित्यावां तौ सूचयिष्यावः। तत्रापि यदि स मातामहेन सह चतुरङ्गङ्क्रीडेत्तर्ह्युत्तमं भवेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें