शुक्रवार, 9 नवंबर 2018

वाद्ययन्त्राभ्यासः-२

निमेषाभ्यान्तरे षष्टिवारं सन्तन्त्राणि परस्परं विनिमातव्यानीती गुरुर्वदति। षष्टिवारन्न कर्तुं शक्यते चेन्न्यूनातिन्यूनञ्चत्वारिंशद्वारं तु करणीयमेवाग्रिमं स्तरङ्गमनात् प्राक्। साम्प्रतं तु केवलं त्रिंशद्वारं सन्तन्त्राणां विनिमयङ्कर्तुं शक्नोमि। विनिमयगतिवर्धनाय वाद्ययन्त्रस्य तन्तुषु सर्वा अङ्गुल्यः युगपत्स्थापनीयाः। तस्य कृतेऽधिकोऽभ्यासः करणीयो यतः साम्प्रतमहमेकैकशोऽङ्गुलीः स्थापयामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें