शनिवार, 6 अक्तूबर 2018

नूतनवर्गः - ६

श्वस्तने वर्गे पाठनीया अंशाः -
प्रथमतः परीक्षायोजनीया। तदनन्तरङ्क्रियापदानि पाठनीयानि।

क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि

उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु

यदि समयोऽवशिष्यते सर्वनामानां बहुवचनं पाठनीयम्-
एते, एताः, एतानि, ते, ताः तानि

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें