शनिवार, 13 अक्तूबर 2018

पुण्यकोटि

यदि तव संस्कृतजगति रुचिः स्यात् त्वन्नूनञ्जानीयाः ‘पुण्यकोटि’ इत्याख्यया किञ्चनानुप्राणितचलनचित्रं रच्यमानमस्ति। एषा निस्सन्देहेनाह्लादका वार्ता। परन्त्वस्य चलनचित्रस्य विषयो गौरनेनाशाभङ्गः प्राप्तो मया। गोभ्यो मम कापि द्वेषभावना नास्ति। परं संस्कृतप्रचारायोत्तमावसरमवकृत इति ममाभिप्रायः। संस्कृतप्राचाराय ये विषया युवकयुवतीभ्या रोचन्ते तानधिकृत्य चलनचित्राणि निर्माणीयानि। अद्यतनेभ्यो युवकेभ्यो गौरुत पौराणिककथा रोचते वा? गवा कथं युवका आकृश्येरन्? एतादृशानि कर्माणि कृत्वा संस्कृतज्ञाः प्रलपन्ति यदद्यतना बालबालिकाः संस्कृते रुचिन्न दर्शयन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें