शनिवार, 13 अक्तूबर 2018

पुत्राय जलं व्यस्मरम्

प्रतिशुक्रवासरं पुत्रस्तस्य विद्यालयस्य भोजनालये भोजनमत्ति। परन्तु जलकूपी तु तेन नेतव्या। ह्योऽहं ताञ्जलकूपीं तेन सह गमयितुं व्यस्मरम्। स तस्याध्यापिकां बोधितवान् परमतिरिक्ता जालकूपी कक्ष्यायां नास्ति तयोक्तम्। अतः पुत्र आदिनं पिपासितस्तस्थौ। प्रतिदिनं तस्य माता तमानेतुमपराह्णे विद्यालयङ्गच्छति। सा सर्वथा तस्मै जलं नयति। तां मिलित्वा पुत्रः सर्वं तज्जलं पपौ। प्रदोषङ्कार्यालयादागत्य मया ज्ञातङ्कीदृशः प्रमादो मया कृतः। अनुशयोऽन्वभवम्। भविष्यत्काले पुनः एतादृशः प्रमादो मया न क्रियेतेति जानाम्यहम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें