सोमवार, 15 अक्तूबर 2018

मन्त्रिणो मोहः

अहं पुत्रेण सह नैमित्तिकेन चतुरङ्गङ्क्रीडामि। पूर्वं मयावेदितँय्यन्मन्त्रिणि हन्यमाने पुत्रश्चाक्रन्द्यते। बहुकृत्वः क्रीडित्वापि स मन्त्रिणो मोहन्न परित्यजति। तं मोहं निवारणाय बहुवारँय्यासु क्रीडासु तस्य मन्त्रिणो मया मारितस्तास्वहन्तु कामतस्तञ्जापितवान्। मन्त्रिणि मृतेऽपि जेतुं शक्यतयिति पाठं तं पाठनार्थम्। परन्तु स मन्त्रिणो मोहन्न वर्जयति। तस्य जिगीषा सुमहती। यदि स एष पाठन्नावगच्छति जीवने पौनःपुन्येनाशाभङ्गः प्राप्येत तेन। जीवने सर्वथा जेतुन्न शक्यते। कादाचित्कतया पराभवोऽपि सहनीयः। शीघ्रं सोऽयमवगच्छेदाधिक्येन स जीवने सुखी भविष्यति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें