शनिवार, 20 अक्तूबर 2018

नूतनवर्गः-८

श्वस्तने वर्गे पाठनीया अंशाः -

बहुवचनस्य पुनःस्मरणम्।
पुत्राः, लताः, छात्राः, नद्यः, मीनाः, भवन्तः, भवत्यः, फलानि, ते, ताः, तानि

द्वितीयाविभक्तिः
यः क्रिया करोति सः कर्ता। कर्ता प्रथमाविभक्तौ वर्तते।
यः क्रियायाः फलं प्राप्नोति सः कर्म।

पुत्रः वदति।
पिता पुत्रं वदति।

नदी वहति।
मानवः नदीं दूषयति।

सीता पठति।
माता सीतां पाठयति।

भवान् पठति।
अहं भवन्तं पाठयामि।

भवती पठति।
अहं भवतीं पाठयामि।

तत्र वनम् अस्ति।
रामः वनम् गच्छति।

फलं पतति।
बालकः फलं खादति।

विद्यालयः नगरे अस्ति।
सा विद्यालयं गच्छति।

सः तं तर्जयति।
सः तां तर्जयति।

भवान् कं पाठयति?
अहं बालकं पाठयामि।

भवान् कां पाठयति?
अहं बालिकां पाठयामि।

भवती किं खादति?
अहं तत् खादामि।

सम्भाषणाय स्थितयः -
१. अद्य सांयकाले गृहे भोजनं करणीयमुत भोजनालये गत्वा भोजनं करणीयम्?
२. जन्मदिनस्य निमन्त्रणम्।
३. अद्याहङ्किङ्कृतवान्?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें