शनिवार, 27 अक्तूबर 2018

नूतनवर्गः-९

श्वस्तने वर्गे पाठनीया अंशाः -

क्रियापदानि सर्वेषु कालेषु रूपाणि (बहुवचनेऽपि)

पठति पठितवान् पठिष्यति      (पुस्तकम्)
ददाति दत्तवान् दास्यति      (पुस्तकम्)
शृणोति श्रुतवान् श्रोष्यति      (वार्ता)
भवति भूतवान् / अभवत् भविष्यति      (वार्ता)
खादति खादितवान् खादिष्यति     (भोजनम्)
अस्ति आसीत् भविष्यति      (भोजनम्)
पचति पक्तवान् पक्ष्यति      (भोजनम्)
पिबति पीतवान् पास्यति      (क्षीरम्)
करोति कृतवान् करिष्यति      (गृहकार्यम्)
शक्नोति शक्तवान् शक्ष्यति      (गृहकार्यम्)
गच्छति गतवान् गमिष्यति      (चलचित्रमन्दिरम्)
पृच्छति पृष्टवान् प्रक्ष्यति      (चलचित्रमन्दिरम्)
पश्यति दृष्टवान् द्रक्ष्यति     (चलचित्रमन्दिरम्)
वदति उक्तवान् वदिष्यति      (परीक्षा)
लिखति लिखितवान् लेखिष्यति     (परीक्षा)
नयति नीतवान् नेष्यति     (कारयानम्)

स्थितयः
१. भवते पुस्तकं दत्तवती। पठितवती किम्? कथम् आसीत्?
२. वार्ता श्रुतवती किम्? दूषितं जलम्।
३. मित्रं भारतात् आगतवान्। तत्र वातावरणं कथम्? अत्र कथं?
४. मम कार्यालयस्य सहकर्मकराः आगमिष्यन्ति। भोजने किं पक्ष्यति?
५. चलचित्र मन्दिरम् गन्तव्यम्? मित्राणि पृष्टव्यम्। किं चलचित्रम् द्रष्टव्यम्?
६. परीक्षाया फलितांशः सम्यक् नास्ति।
७. कारयानम् परिष्करणम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें