शनिवार, 13 अक्तूबर 2018

नूतनवर्गः-७

श्वस्तने वर्गे पाठनीया अंशाः -

सप्तमीविभक्तेः पुनःस्मरणम्।
अस्ति भवति धातुरूपे। भवती भवति एतयोः शब्दयोः भेदः।
कदा, अद्य, ह्यः, श्वः, परश्वः, प्रपरश्वः, प्रपरह्यः
द्वितीयाविभक्तिः - अहं भवन्तं / भवतीं / तत् पाठयामि।
बालः विद्यालयं गच्छति। बालिका कन्दुकं क्षिपति। भूतकालः।
समयो भवेच्चेद्भविष्यत्कालः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें