रविवार, 20 मई 2018

शर्कराया व्याप्तिर्लिप्सा च

अर्वाचीनकाले सर्वासु दिक्षु सर्वेषु खाद्येषु शर्करा दृश्यते। शर्कराया आसक्तिर्मानवोद्विकासस्य लक्षणः। प्राचीनकाले भोजनं दुर्लभमबभूव। गात्रस्य कृते मानवः पर्याप्तोर्जाङ्कदापि न लेभे। तन्निमित्तमस्मद्मस्तिष्कः शर्करामभिलषति। परन्त्वद्यत्वे तु भोजनस्यतिशयो दृश्यते। वणिच्संस्था भोजनमधिकमात्रायाँव्विक्रयणार्थमदः स्वादुङ्करणार्थमुष्मिन् बहुमात्रायां शर्करा पातयन्ति। शर्करा व्यसनजनयन् पदार्थः। अनभिज्ञतयाद्य वयं सर्वः शर्कराधीनाः। शर्करा महते हानये भवेत् (मधुमेहः स्थूलत्वमित्यादयः)। वयं सर्वोऽपि शर्कराया भेया यतः साति हानिकारिणी। पच्यामाने भोजनेऽल्पमात्रायां शर्करोपयोजनीया। कार्यालये, अन्येषाङ्गृहेषु, उपाहारगृहेषु शर्करायुक्तानि खाद्यानि परिहरणीयानि। मिष्ठानि विरलतया खादनीयानि। सर्वे सन्तु निरामयाः!

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें