रविवार, 13 मई 2018

निवासस्थलम्

हवाईराज्ये ज्वालामुखी प्रतिदिनं दन्दह्यते वर्धते च। जनाः किमर्थं तादृशे स्थाने निवसन्ति न जानेऽहम्। नैसर्गिकसौन्दर्यस्य कृते? ज्वालामुख्या विनापि द्वीपे जीवनङ्कठिनम्। सर्वेषाँव्वस्तूनां मूल्यान्यधिकतराणि - शाकफलानां वाहनेन्धनस्य प्रभृति। चतसृषु दिक्षु जलवशात् कुत्रचिदपि गमनाय विमानमारोहणीयम्। विमानचिटिकापि बहुमूल्यमपेक्षते। काले काले द्वीपा झञ्जावातेन विनाशमनुभूयन्ते। प्राणधनहानिरनुभूयन्ते। सेन-फ्रान्सिस्कोनगरी धनवत्युन्नतनगरी च। सा तु ज्वालामुख्यां तिष्ठति। आगामिषु त्रिंशद्वर्षेषु सा ज्वालामुखी स्फोटयेदिति महती सम्भावना। तस्यां नगर्यामपि सर्वं बहुमूल्यमपेक्षते। आयकरोऽप्युच्चतरः। तथापि प्रतिदिनञ्जनास्तत्र धनर्जनाय गच्छन्ति। प्रायः सुष्ठु वातावरणँव्वशाज्जनास्तत्र गच्छन्ति। न ह्यहम्। अहं नीरसनगर्यामुषित्वा सन्तुष्टोऽस्मि। तादृशं (ज्वालामुखीस्थम्, बहुमूल्यमपेक्षमानम्) जीवनं मह्यन्न रोचते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें