शनिवार, 26 मई 2018

यमवामनग्रहः

‘चेज़िङ्ग-न्यू-होरायज़न्स्’ इति पुस्तकमपाठिषम्। यमवामनग्रहम् (प्लूटो-ड्वार्फ्-प्लैनेट्) उद्दिश्य 'न्यू-होरायज़न्स' नामान्तरिक्षयानस्य यात्राया विषये पुस्तकमदः। यमवामनग्रहमुद्दिश्यान्तरिक्षयानं प्रेषणाय कियाञ्छ्रमः सहस्रा जनाश्चक्रुरमुष्मिन् पुस्तके विवृतम्। एलनस्टर्न-डेविडग्रिनस्पूनवर्याभ्याँल्लिखितं पुस्तकमिदं मानवस्य सर्वोच्चतमां सिद्धिँव्वर्णयति। १९८९ वर्षादारभ्य यमवामनग्रहङ्गमनाय योजना परिकल्पिता। यमवामनग्रहस्य सन्निद्धौ यानमुपगमय्य २०१५ तमे वर्षे सा योजना साधिता। वैज्ञानिकैरनन्तास्तन्त्रज्ञानिका वैज्ञानिकाश्च बाधाः सम्मुखीकृताः। किञ्च बहवा राजनैतिका आर्थिकाश्च बाधा अपि सम्मुखीकृताः। एताः सर्वाः बाधा विजित्य त्रिमहार्बुदमीलपरिमिता यात्रा कृत्वा मानवनिर्मितयानँय्यमवामनग्रहमुपायात्। एतादृशे कालेऽहञ्जीवाम्यस्मै धन्योऽस्मि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें