रविवार, 20 मई 2018

सत्कथाः

‘सत्कथाः’ इति पुस्तकमपाठिषम्। अमुष्मै पुस्तकाय मन्मनसि द्वैधीभावो वर्तते। यतो व्याकरणस्य दृष्टया पुस्तकमुत्तमा भाषोपेतं परङ्कथानां विषयाः केवलं धार्मिकमेव। केचन कथा मह्यमोरचन्त परं प्रायशः कथा नारोचन्त यतोऽहं धार्मिको नास्मि। पुस्तकस्य भाषायाँल्लुङलिडौ दृश्येतयति तु महते सन्तोषाय यतः सामान्यतोऽमू लकारावर्वाचीनसाहित्ये न दृश्येते। उत्तमभाषानिमित्तेनैवाहङ्कथमपि पुस्तकं सम्पूर्णतयापाठिषम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें