रविवार, 13 मई 2018

अद्यतनस्याः प्रातःक्रिया

अद्य प्रातःकाले वातावरणं सुष्ठ्वभूत्। मत्पुत्रेण बहिर्गन्तव्य इत्यहमैषिषम्। परं स दूरदर्शनमददृक्षीत्। कथमपि स बहिर्गमनायाङ्ग्यकार्षीत्। आवामुद्यानेऽटनार्थमगमाव। मीलपरिमितमचालिष्व। उत्कूलं निकूलञ्चाटिष्व। तेन कञ्चन व्यायाममलप्स्वहि। तदनन्तरङ्काफ्यापणमगमाव। तत्राहङ्काफीपेयमपां स किञ्चित्खाद्यमखादीत्। काफ्यापणे चतुरङ्गमक्रीडिष्व। तत्तु महते सन्तोषाय यतो दूरदर्शनं वीक्षणस्यापेक्षया काचिन्मस्तिष्कोपयोज्या क्रिया पुत्रेण कृता। तिस्रो घण्टा यावदावां बहिरभूव। आवयोर्मनसोः शरीरयोश्च व्यायाममभूत्। प्रतिदिनं स कञ्चचन समयं बहिर्यापयेदिति मदीया वाञ्छा।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें