शनिवार, 12 मई 2018

सन्दोहः

‘सन्दोहः’ इति जनार्दनहेगडेवर्यरचितं पुस्तकमपठम्। यद्यप्यदः पुस्तकं संस्कृतकार्यकतॄणाङ्कृते लिखितं तथापि पुस्तकेऽमुष्मिन् पाठ्यमानाः पाठाः सर्वेभ्य उपयोगिनः। यतः समस्तपुस्तकं संस्कृतविषये न प्रत्युतेतिकर्तव्यताविषये कार्यनीतिविषये च। फलापेक्षया विनास्वार्थभावेन कथङ्कार्यङ्करणीयमिति मार्गो दर्शितः। लेखकस्य कार्यनैतिकताश्लाघ्नीया। आलस्यं परित्यज्य, फलस्यापेक्षया विना यावदपेक्षितं तत्सर्वं तेन क्रियते। तदेव पठितृभिः कर्तव्यमिति सन्देशः। अमुष्मिन् पुस्तके ये पाठाः पाठ्यन्ते ते सर्वे दैनन्दिनजीवनेऽप्युपोगिनः। एतत्पुस्तकङ्कस्याचिद्बृहदोद्यौगिकसंस्थाया अध्यक्षेन (जेफबेजोस्, बिलगेट्स् इत्यादयः) लिखितमिति यद्युद्येत तत्तु विश्वसनीयं भासेत् - एतादृशी कार्यनीतिर्विवृता। विवृतकार्यनीतिर्लेखकेन स्वजीवने व्यापृतेति तु स्पष्टम्। एतादृशा जना यदि संस्कृतहिताय कार्यङ्कुर्युः संस्कृतस्य भविष्यत्सुरक्षितं भवेत्। यदि वयमपि दैनन्दिनजीवनयेषा कार्यनीतिं स्वीकुर्वीमहि तर्हि जीवनस्य सर्वेषु क्षेत्रेषु साफल्याय भवेत्। अस्य कार्यनीतेः केचनांशाः -

१. ‘यावच्छक्यङ्करोमि’ इति न ‘यदपेक्षितं तत्सर्वङ्करोमि’ इति वरमभिवृत्तिः पालनीया।
२. फलापेक्षया विना कार्यङ्करणीयम्। श्रमपूर्वकंङ्कृतङ्कार्यं स्वयमेव फलमावापस्यति।
३. प्रथमतोऽनुभविनामनुसरणेन कौशलः प्रापनीयः। तदनन्तरं स्वस्याः कार्यशैली विकसितव्या।
४. यत्र कार्यसाधनस्य मार्गो न दृश्यते तत्र नूतनमार्गः स्रष्टव्यः।
५. कौशलानुभवौ प्राप्यान्येषाङ्कौशलो विकसितव्यः।
६. कार्ये समस्या न भवेयुरिति न चिन्तनीयम्। कार्ययागमिष्यमानाः समस्याः कथं परिह्रियेरन्निति चिन्तितव्यम्।
७. नूतने कार्ये प्राप्ते विचारेण विना कार्यन्नारम्भणीयम्। कार्ये कीदृशाः समस्या आगच्छेयुस्तासां परिहाराय किङ्किङ्कुर्वीरनिति परिशील्यानुभविभिः सह समालोक्याग्रे गन्तव्यम्।
८. असाधिते कार्ये तदसाफल्यमन्येषु नारोपणीयम्। अपितु परिहाराय चिन्तनीयम्।
९. साधिते कार्येऽहमहमिका न पालनीया। कार्यकर्तॄणां समुद्रेऽहमेकं तरङ्गमिवेति चिन्तनीयम्।
१०. क्रियमाणेन कार्येण सन्तुष्टिः प्रापनीया न तस्य फलेन।
११. आलस्यं त्यक्तव्यम्।

इदं पुस्तकमन्यासु भाषासु अनूद्येतेति मन्ये। पुस्तकं मया द्विवारमपठ्यत। प्रायेण पुनः पठिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें