रविवार, 20 मई 2018

जन्मदिवसोत्सवः

ह्यः पुत्रस्य जन्मदिवसोत्सव स्वगृहयाचरत्। पुत्रः पञ्चवर्षीयऽभूत्। बहवो जना कस्मिँश्चिदुपाहारगृहे तेषामपत्यानाञ्जन्मदिवसोत्सवमायोजयन्ति। तन्मह्यन्न रोचते यतः प्रायो द्वे घण्टे यावदेव समयो दीयतयुपाहारगृहेण। द्वे घण्टे पश्चात् सर्वैर्गन्तव्याः। उपाहारगृहे तस्मिन्नेव काले बहवऽन्ययुत्सवाः प्रचलन्तः सन्तीत्यतः कोलहालँव्वर्तते। गृहे एतादृशा बन्धना न सन्ति। अपि च सर्वा व्यवस्थाः स्वानुसारेण कर्तुं शक्यन्ते। कोलाहलमधिकन्नास्ति। जनाः स्वेच्छयागच्छेयुस्तिष्ठेयुर्गच्छेयुश्च। ह्यस्तनोत्सवे विंशतिर्जना आगच्छन् तत्तु महते सन्तोषाय। सर्वेऽरमन्त। केचन जना अन्यस्मान्नगरादप्यागच्छन्। तदर्थङ्कृतज्ञोऽस्मि। पुत्रं तु नूनमतिप्रसन्नचिदभवद्यतस्तेन बहून्युपायनान्यलभ्यन्त।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें