रविवार, 20 मई 2018

प्रेरयन्ती वार्ता

अद्य प्रातःकाले दूरदर्शने काञ्चन प्रेरयन्तीं वार्तामश्रौषम्। कस्यचित् पुरुषस्य गुरुत्वं पञ्चशतपौन्डपरिमिता आसीत्। स स्वप्रयासेन तल्पादप्युत्थातुमसमर्थ आसीत्। तदानीं स शनैः शनैः स्वस्य शारीरिकक्रियाँव्वर्धितुं प्रयासमकुरुत। प्रथमतः स गृहयेव चलनमारभत, तदनन्तरङ्गृहाद्बहिः। अनन्तरं स धावनमरब्धवान्, तदनन्तरमर्धधदीर्घधावन्स्पर्धायां (हाफ-मैरेथोन्) धावनम्, तदनन्तरं दीर्घधावन्स्पर्धायां। तत्पश्चात् स ‘आयरन-मैन्’ इति स्पर्धायां भागं पर्युपास्त। ‘आयरन-मैन्’ स्पर्धायां न केवलं धावनमपि च तरणं द्विचक्रिकाचालनञ्चाप्यपेक्ष्येते। स एतत्सर्वं सार्धद्वयोर्वर्षयोः साधितवान्। किञ्च स पञ्चसप्तत्यधिकद्विशतपौन्डपरिमिता गुरुत्वमत्यजत्। ‘श्लाघ्नीयोपलब्धिः’ तस्मायेतौ शब्दावपर्याप्तौ। असम्भवानि लक्षितानि कार्याण्यपि कर्तुं शक्यन्तयिति पाठोऽस्मात् पुरुषादस्माभिर्लब्धव्यः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें