शनिवार, 28 अप्रैल 2018

अशोधितसम्पत्तिकरः - पुनः

सर्वकारोऽशोधितसम्पत्तिकरमारोपयतीत्यस्मिन् विषये पूर्वमलिखमहम्। अतः पुनस्सर्वे वितर्का न ददामि। परन्त्वस्मिन् वारं प्रमाणं सुस्पष्टमस्ति। इदं प्रमाणं दर्शयित्वारोपितस्सम्पत्तिकरोऽशोधित इति प्रमाणीकरोमि। सर्वकारो गृहस्यापणमूल्याधारे सम्पत्तिकरङ्गणयति। केन विधिना स गणना करोति मया न ज्ञायते। परन्तु मद्गृहस्य पुरतो मद्गृहेण सदृशङ्किञ्चिद्गृहम्। तद्गृहम क्रयणायोपलभ्यम्। यन्मूल्यममुष्य गृहस्य स्वामिनापेक्ष्यते तस्यापेक्षया सर्वकारेण मम गृहस्य मूल्यं दशप्रतिशतमधिकमूह्यते। इतोऽप्यदो गृहन्न विक्रीतम्। स्यान्नाम तस्य मूल्यमितोऽपि न्यूनतरं भवेत्। इदानीमहमयं तर्कस्सर्वकारं दत्तुन्न शक्नोमि। ददामि चेत् स कथयेत् ‘एतावत्पर्यन्तङ्गृहन्न विक्रीतमतो वयं भवद्गृहस्य मूल्यमूहितुं तस्य गृहस्य मूल्यं प्रयोक्तुन्न शक्नुमः।’। सम्पत्तिकरस्य विरोधकरणस्यावधिश्शीघ्रं समापयिष्यति। तत्पश्चाद्विरोधन्न कर्तुं शक्नोमि। यद्यागामिवर्षे तमयं तर्कं दास्यामि तदा स कथयेत् ‘इदं गृहं तु वर्षपूर्वं विक्रीतमतस्तस्य मूल्यस्योपयोगङ्कर्तुं न शक्नुमः।’ अहङ्किमपि कर्तुन्न शक्नोमि। एतादृशोऽशोधितसम्पत्तिकरः सर्वकारेण चालयन्ती घोरवञ्चना कपटयोजना च लक्षिता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें