शनिवार, 21 अप्रैल 2018

वयमटनार्थम्

आधुनिकजीवनं प्राचीनजीवनादतिभिन्नम्। अद्यत्वे वयं महत्कालमुपविशामः - सङ्गणकस्य पुरतः, दूरदर्शनस्य पुरतः। बहवो जनाः कार्यालयेषु कार्यङ्कुर्वन्ति। अष्टघण्टाभ्यो यावद्वयमासन्दयुपविशामः। एतदनैसर्गिकमसहजञ्च। यतो वयमटनार्थम्। गतपञ्चाशद्वर्षेभ्यः पूर्वं भोजनाभावो मानवान् सर्वदा बाधते स्म। केवलमाधुनिककालयेव धान्यस्याधिक्यँव्वर्तते। सम्पूर्णेतिहासे मानवो भोजनस्य गवेषनार्थमटति स्म - आखेटरूपेण, जलार्जनस्य कृते, नरभक्षीभ्यः पशुभ्यः पलायनस्य कृते। दिनस्य चतुर्विंशतिषु घण्टासु मानवो न्यूनातिन्यूनमष्टदशा घण्टाः परिमिता अटति स्म - स्यान्नामधिकम्। अस्माकं शरीरेऽस्मत्टङ्के दीर्घतमाववयवौ। केन कारणेन? मानवोद्विकासेन। यतो धावनम्, दूरँव्व्रजनं मानवस्यावशयकतासीत्। अस्माकमारोग्यङ्कियद्दूरँव्वयञ्चलामोऽस्मिन्नवलम्बितः। बहव आधुनिकरोगा (मधुमेहः, उच्चरक्तचापः, स्थूलत्वम्, हृदयरोगाः) व्रजनेन परिहर्तुं शक्यन्ते। प्रतिदिनं त्रिचतुरान् मीलाँश्चलनीयमुत धावनीयम्। जनाश्चिकित्सायां बहुधनँव्व्ययन्त्यौषधान्यपि सेवन्ते परन्त्वेतन्नानिवार्यम्। केवलञ्चलनमनिवार्यम् - प्रतिदिनम्। कृत्वा पश्यत, युष्माकं सर्वे रोगा अपगच्छेयुः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें