रविवार, 29 अप्रैल 2018

व्यायामं सुकारय

सर्वे जानन्ति व्यायामः कियानावश्यक इति। स आयुं तनोत्यारोग्यँव्वर्धयति च। एतज्ज्ञात्वापि वयं व्यायामकरणयालस्यमनुभवामः। एतत् कथं परिहरणीयम्? अहमेतदकरवम्। गृहस्यैकस्मिन् प्रकोष्ठे चलनयन्त्रम् (ट्रैडमिल) अस्थापयम्। तस्मिन् प्रकोष्ठयेव व्यायामाय केचन लौहभारा अस्थापयम्। गृहयेव व्यायामुपकरणानि सन्ति चेत्तर्हि व्यायामगृहङ्गमनयालस्यं परिहर्तुं शक्यते। चलनयन्त्रस्य पुरतो दूरदर्शनमपि स्थापितम् मया। दूरदर्शने कार्यक्रमं पश्यँश्चलनयन्त्रे चलामि। दूरदर्शनञ्चलनक्रिया सुकारयति। काले काले दूरदर्शने सङ्गीतञ्चालयित्वा चलनयन्त्रे वेगेन धावामि। यदि कदा वेगेन गन्तुन्नेच्छामि तदा दूरदर्शने कञ्चन दीर्घकार्यक्रमञ्चालयित्वा शनैः शनैरुत्कूलञ्चलामि। यदा कदा दूरदर्शनमीक्षितुमिच्छामि प्रायश्चलनयन्त्रयेव तद्वीक्षे। एतत्कृत्वाहं प्रतिदिनं व्यायामङ्कर्तुं शक्नोमि। दूरदर्शनाद्व्यायामे नीरसता न्यूनाभवत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें