शनिवार, 25 अगस्त 2018

वात्यासारः

चतुर्दशाधिकसहस्रतमे वर्षे साहित्याकादेम्या पुरस्कृतं ‘वात्यासारः’ इत्याख्यं पुस्तकमपठिषम्। ओडियाभाषालेखकेन चन्द्रशेखरदासशर्मावर्येण लिखितं नारायणदाशवर्येण संस्कृतानुवादितं पुस्तकमिदं मम नेत्रे लोतकपूर्णेऽचीकरत्। सामान्यतो लोकप्रियकथानामवसानं सर्वदा हर्षोपेतम्। क्षुल्लका धनं प्राप्नुवन्ति, रोगिण आरोग्यं, परस्परवियुक्तयोः प्रणयिनोरयुक्तिः, परिग्रहात्परं सुखीजीवनम् - नैवास्मिन् ग्रन्थे। बहवः कथा दुःखान्तिकाः। एतद्विरलम्। कथाः सात्त्विका नादर्शिकाः। पाषाणहृदयानपि विद्रावयेयुरिमाः कथाः। पुस्तकं निश्चयेन प्रशस्त्यार्हम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें