रविवार, 26 अगस्त 2018

नूतनवर्गः-२

नूतनवर्गः प्रवृत्तः। पूर्ववत्प्रथमदिने बहवो जना आगमन्। प्रायः षोडष प्रौढास्तत्येवापत्यानि चावर्तिषत। वर्गस्थलैकः प्रकोष्ठः विशालऽपरस्तदपेक्षया लघीयान् - अतिलघीयान्। वस्तुतो द्वितीयप्रकोष्ठो सम्भारप्रकोष्ठऽस्ति। षोडषजनास्तस्मिन् प्रकोष्ठे कृच्छ्रेणैव सुस्था जाताः। प्रथमदिने तु सर्वदा बहृदोत्साहः दृश्यतेऽधिकतमा जनाश्चागच्छन्ति। आगामिषु वर्गेषु कति जना वर्गे तिष्ठेयुरिति द्रष्टव्यम्। अद्याहमेतान् विषयानपाठिषम् -

भवान्, भवती, भवतः, भवत्याः, करोमि, करोति, कुत्र, मम नाम, संस्थायाम्, कार्यालये, कः, का, किम्।

आगामिनि वर्गैतान् विषयान् पाठयितास्मि -
प्रथमतः पुनस्स्मरणङ्कर्तास्मः। ततः -
सः, सा, तत्, एषः, एषा, एतत्, एतस्य, एतस्याः, तस्य, तस्याः, कस्य, कस्याः, बालकस्य, बालिकायाः
पुत्रः, पुत्री, पुस्तकम्, लेखनी, घटी, अस्ति, नास्ति, रमा, राधिका।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें