सोमवार, 13 अगस्त 2018

नैपुण्यवर्गम्

गतसप्ताहान्ते संस्कृतनैपुण्यवर्गस्य कृतेऽन्यन्नगरमगच्छम्। दिनद्वयँय्यावत्प्रचलददः शिबिरमति रुचिकरि मनोरञ्जकञ्चासीत्। संस्कृतं स्वजीवने कथं योजनीयं तस्य प्रचारङ्कथङ्करणीयमिति पठितं मया शिबिरेऽस्मिन्। अध्यापको बह्वनुभव्यासीत्। स हास्यजनका चाप्यासीत्। कैश्चिन्नूतनैर्जनैः सहाप्यहं सँल्लापङ्कृतवान्। षण्निमेषा यावदहं संस्कृतेन मामका विचाराः सर्वेषां पुरस्तादभिव्यक्तवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें