गुरुवार, 16 अगस्त 2018

आत्मजस्य विद्यालये प्रथमदिनम्

अद्यात्मजस्य सार्वकारिकविद्यालये प्रथमदिनमभूत्। एतावत्पर्यन्तमपि स कस्मिंश्चिद्विद्यालये गच्छति स्म परन्तु स तु प्रायेण शिशुपालनकेन्द्रमासीत्। तथापि स उत्तमो विद्यालयः। आत्मजस्तत्र बहून् विषयानधीतवान्। अद्य स सार्वकारिकविद्यालये प्रथमकृत्वोऽगमत्। स व्याकुलोद्विग्नग्रस्तो भविष्यतीत्यहमचिचिन्तं परं स तु महदोत्साहेन नूतनविद्यालयमगमत्। लेशमात्रन्नाक्रन्दील्लवमात्रन्न विह्वलोऽभूत्सः। प्रहृष्टं सोऽगमत्। मय्यपि काचनोद्विग्नताभूद्यतोऽपत्यानां नयनानयनसमये विद्यालयं परितोऽतिमात्रँव्वाहनसञ्चारमवरीवृतिष्ट। समधिको वाहनसञ्चारस्त्वभूत्परङ्कोऽपि विशेषक्लेशो नाभूत्। अद्य स आवाञ्च जीवनस्य नूतने प्रकरणे प्राविक्षाव।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें