मंगलवार, 7 अगस्त 2018

सम्पर्कः

पराम्बाश्रीयोगमायया विरचितं ‘सम्पर्कः’ इत्यभिहितं पुस्तकमपठिषम्। वस्तुत इदं मम द्वितीयं पठनम्। वर्षात् पूर्वमेवापि पठितवानहं परन्तु तस्मिन् काले मम संस्कृतज्ञानं न्यूनमासीत्। तस्मात्कथाः पूर्णतया नावगताः। अतः पुनःपठनीयमित्यचिन्तयम्। पुस्तकेऽस्मिन् सन्धेः सम्यक्प्रयोगो दृश्यते। एतादृशः प्रयोग आधुनिकसाहित्ये विरलतया लभ्यते। एतन्निभाल्यामोदिष्यहम्। पुस्तके सर्वाः कथा नारीणां विषये। तासां सामाजिकसमस्यानां विषये। प्रायः सर्वाः कथाः सन्निभाः। कथा यथायथं नारीणां सामाजिकस्थितिं द्योतयन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें