शनिवार, 30 जुलाई 2022

नलिकायामम्लः

गृहस्थं वातानुकूलयन्त्रं नियततया जलं स्रावयति। एतत्सामान्यं यतो गृहस्थार्द्रता यन्त्रेण निष्कासनीया। सार्द्रतैकया नलिकया निष्कास्यते यन्त्रेण। सा नलिका रुद्धा जाता। तस्मादन्यस्या नलिकाया जलं स्रवति। तन्न सामान्यम्। अपरस्या नलिकाया जलं स्रवति चेत्प्रधाननलिका रुद्धेत्यर्थः। प्रधानलिकानवरोधनेन जलं स्रावयेत्तदर्थं नलिकायामम्लमपातयिष्वहि। नलिका पुनस्स्रूयात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें