गुरुवार, 28 जुलाई 2022

भिषजमगमम्

मध्याह्ने पुत्रं भार्यायाः कार्यालयं प्रापय्य कर्णपरीक्षार्थमद्य भिषजमगमम्। भिषक्कर्णाभ्याङ्कर्णमलं बहिषकार्षीत्। तदनन्तरं स कर्णेऽद्राक्षीत्। सोऽवादीत्सर्वं सम्यग्भासतयिति। यदाहं तङ्कर्णवेदनाविषयेऽसुसूचं तर्हि सोऽवादीच्चिन्ताया विषयो नास्तीति। एतच्छ्रुत्वाहमर्षिषम्। सप्ताहानन्तरमद्य साँयकाले पुनर्गिटारवादनमारप्सि। तथाप्यवधानेन गिटारयन्त्रं वादयिष्यामि। श्रवणशक्तिः संरक्षणीया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें