बुधवार, 11 अक्तूबर 2017

बहुव्रीहिसमासः

अस्मिँल्लेखे वयं बहुव्रीहिसमासविषये पठिष्यामः। यदा पूर्वोत्तरुभयोः पदयोः किमपि पदम्प्रधानन्नास्ति तदा बहुव्रीहिसमासो लभ्यते। एते बहुव्रीहिसमासस्य भेदाः -

समानाधिकरणबहुव्रीहिसमासः
यदोभे पदे समानविभक्तौ वर्तेते।
स्थितप्रज्ञः → स्थिता प्रज्ञा यस्य सः
जितः आत्मा येन सः → जितात्मा
ज्ञानं चक्षुः येषां ते → ज्ञानचक्षुः

व्याधिकरणबहुव्रीहिसमासः
यदोभे पदे भिन्नविभक्तौ वर्तेते।
चक्रं पाणौ यस्य सः → चक्रपाणि
ऊर्णं नाभौ यस्य सः → ऊर्णनाभः

सङ्ख्योत्तरपदबहुव्रीहिसमासः
यदोत्तरपदं सङ्ख्यावाच्यस्ति।
विंशतिः समीपे ये सन्ति → उपविंशाः (नित्यं बहुवचनान्तः)
त्रिंशत् समीपे ये सन्ति → उपत्रिंशाः
पञ्चविंशतेः आसन्न → आसन्नपञ्चविंशाः
सहस्रात् अधिकाः → अधिकसहस्राः

सङ्ख्योभयपदबहुव्रीहिसमासः
यदोभे पदे सङ्ख्यावाचिनौ स्तः।
द्वौ वा त्रयः वा → द्वित्राः
पञ्च वा षड् वा → पञ्चषाः
त्रयः वा चत्वारः वा → त्रिचतुराः

सहपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदं ‘सह’ इत्यर्थं सङ्केतयति।
पुत्रेण सह वर्तते इति → सपुत्रः
कर्मणा सह वर्तते इति → सकर्मकः

व्यतिहारलक्षणबहुव्रीहिसमासः
यदा किञ्चिद्वस्तुनो विनिमयक्रिया वर्तते (सदैवाव्ययानि)।
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् → केशाकेशि
मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् → मुष्टीमुष्टि
बाहौ बाहौ गृहीत्वा इदं युद्धं प्रवृत्तम् → बाहूबाहवि

दिगन्तराललक्षणबहुव्रीहिसमासः
विदिक्षु
दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालम् → दक्षिणपूर्वा (आग्नेयी)
पूर्वस्या उत्तरस्याश्च दिशोर्यदन्तरालम् → पूर्वोत्तरा (ऐशानी)
उत्तरस्याः पश्चिमस्याश्च दिशोर्यदन्तरालम् → उत्तरपश्चिमा (वायवी)
पश्चिमस्या दक्षिणस्याश्च दिशोर्यदन्तरालम् → पश्चिमदक्षिणा (नैर्ऋती)

नञबहुव्रीहिसमासः
नञतत्पुरूषसमास इव परन्तु किमपि पदम्प्रधानन्नास्ति। समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
अधनः → अविद्यमानं धनं यस्य सः
अनपत्यः → अविद्यमानं अपत्यं यस्य सः

प्रादिबहुव्रीहिसमासः
यदा प्रादिगणे दत्ताः शब्दा उपयुज्यन्ते।
निर्गता दया यस्मात् सः → निर्दयः
उद्गतः गन्धः यस्यः सः → उद्गन्धिः

उपमानपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदमुपमानमस्ति। उपमानपूर्वपदकर्मधारयसमास इव परन्तु समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
गजाननम् इव आननं यस्य सः → गजाननः
उष्ट्रमुखम् इव यस्य सः → उष्ट्रमुखः
जलजे इव अक्षिणी यस्या सा → जलजाक्षी
घटः इव ऊधः यस्या सा → घटोघ्नी (गौः)

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें