मंगलवार, 17 अक्तूबर 2017

आधुनिकसंस्कृतसाहित्यस्य विविधता

अहमाधुनिकसंस्कृतसाहित्यं पिपठिषामि। तदर्थङ्कांश्चन कथाग्रन्थानक्रीणाम्। बह्यः कथाः पठित्वाशाभङ्गमनुभवामि। या विविधता पुरातनसाहित्ये बभूव सा नूतनसाहित्ये न दृश्यते। प्रायशः कथा भारतसंस्कृतिविषये सन्ति। विवाहाः, पुरातनराजानः, धर्माचरणम्, स्वतन्त्रता, नीतिशास्त्रम्, नानाभगवन्तः (कृष्णः, गणेश इत्यादयो भगवन्तः) प्रभृतिषु विषयेष्वेव कथा अवलम्बिताः। प्रायः कथाः प्राचीनकाले स्थिताः। याः कथा आधुनिककाले स्थितास्ता अपि बहुदशकेभ्यः पूर्वकाले स्थिताः। एकविंशतिशताब्द्यां स्थिताः कथा दुर्लभाः। केन कारणेन? लेखकाः सर्वदा स्वानुभवानुसारं लेखाँल्लिखन्ति। ये जनाः संस्कृतलेखने निपुणास्ते प्रायर्वृद्धाः। अतस्तेषाङ्कथाः पुरातनकालस्य विषययेव। आधुनिकसाहित्यं रोमाञ्चकङ्करणाय नूतनविषयानुपयुज्य कथारचना करणीया। के नूतनविषयाः? अद्यत्वे ये स्थितिविषया वर्तन्ते तेषामुपयोगः करणीयः। पूर्वोक्तविषया अद्यत्वेऽपि सन्ति परन्तु बहवो नूतनाविषया अपि विद्यमानाः। विज्ञानम्, अद्यतन्यार्थिकस्थितिः, आधुनिकसङ्गणकविषयाः, अन्तरिक्षयात्राकल्पना, आधुनिकनीतिशास्त्रम्, प्रावासीजीवनम्, प्रदूषण, आधुनिकरोगाः, तन्त्रज्ञानम् - एतान् विषयेषु पर्याश्रिताः कथा अपि निर्माणीयाः। अहञ्चिन्तयाम्यदेकान्तरिक्षयात्राकथां लिखेयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें