सोमवार, 6 नवंबर 2017

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति

इदानीङ्किञ्चित् सुभाषितं पठिष्यामः।

सुभाषितमिति -

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥

प्रथमवाक्येऽन्तिमशब्दो वर्जयित्वा सर्वे शब्दाः सुलभा एव। अतः प्रथमतः प्रथमवाक्यस्यान्तिमशब्दः पठामः।
पण्डितानुपाश्रयति - अत्र सन्धिविच्छेदः कृत्वा 'पण्डितान् उपाश्रयति' लभ्यते। पण्डितान् - अस्मिञ्छब्दे पण्डितशब्दस्य द्वितीयाविभक्तेर्बहुवचनमस्ति। उपाश्रयति - इत्युक्ते समीपे तिष्ठति। अतः पण्डितानुपाश्रयत्यर्थः पण्डितानथवा ज्ञानिनः समीपे तिष्ठति। प्रथमवाक्यस्यार्थः कः? यो मनुष्यः पण्डितान् समीपे पठति लिखति पश्यति प्रश्नाः पृच्छति।

द्वितीयवाक्यं पठामः।
तस्य दिवाकरकिरणैः नलिनीदलमिव विकास्यते बुद्धिः॥

दिवाकरकिरणैः - अस्मिञ्छब्दे द्वे पदे स्तः। एष षष्ठीतत्पुरुषसमासः। अत्र समासविग्रहङ्कृत्वा 'दिवाकरस्य' 'किरणैः' एते द्वे पदे लभ्येते। दिवाकरः कः? यो दिवसः कारयति स दिवाकरः। को दिवसः कारयति? सूर्यः खलु! अतो दिवाकरोऽर्थः सूर्यः।

नलिनीदलमिव - अत्रापि षष्ठीतत्पुरुषसमासोऽस्ति। त्रयः शब्दाः सन्ति। नलिनी दलम् इव। नलिनी किमस्ति? नलिनी इत्युक्ते कमलपुष्पम्। दलङ्किम्? कमलपुष्पस्य पर्णानि। अतो यथा कमलपुष्पस्य पर्णानि सूर्यस्य किरणैर्द्वारा विकसिता भवन्ति तथैव तस्य मुष्यस्य बुद्धिरपि विकसिता भवति - इति द्वितीयवाक्यस्यार्थः। कस्य मनुष्यस्य बुद्धिः? यः पण्डितान् समीपे तिष्ठति पठति लिखति च।

इदानीं सुभाषितस्य सम्पूर्णार्थो वक्तुं शक्नुमः। यो मनुष्यः पण्डितान् समीपे तिष्ठति पठति लिखति प्रश्नाः पृच्छति। येन प्रकारेण सूर्यस्य किरणैर्द्वारा कमलपुष्पँव्विकसितं भवति तथैव तस्य मनुष्स्य बुद्धिर्विकसिता भवति। अतः - सदैव बुद्धिमतः समीपे तिष्ठतु। सुसङ्गतिः प्राप्नोतु - इत्यस्य सुभाषितस्य सन्देशः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें