सोमवार, 20 नवंबर 2017

द्वन्द्वसमासः

यदा सर्वाणि पदानि प्रधानानि तदा द्वन्द्वसमासो भवति। द्वन्द्वसमासः प्रमुखतस्त्रिविधा -

इतरेतरद्वन्द्वसमासः
यदा द्वौ द्वाधिका वा पदानामेकया क्रियया सहान्वयोऽस्ति।
माता च पिता च → मातापितरौ (उपयोगोदारहणम् - मातापितरौ पुत्रँल्लाडयतः।)
रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च → रामलक्ष्मणभरतशत्रुघ्नाः (उपयोगोदारहणम् - रामलक्ष्मणभरतशत्रुघ्ना मातृभ्यः प्रणमन्ते।)

समाहारद्वन्द्वसमासः
यदा सर्वाणि पदानि कश्चन समाहारा रचयन्ति (समस्तपदं सदैव नपुँसकलिङ्गेकवचनं भवति)।
संज्ञाश्च परिभाषाश्च एतासां समाहारः → संज्ञापरिभाषम्
(टीका - संज्ञाश्च परिभाषाश्च एतासां समाहारः (इतरेतरापि रचयितुं शक्यम्) → संज्ञापरिभाषाः)

कासुचित् स्थितिषु समाहारद्वन्द्वसमासो नित्यं भवति।
शरीरस्याङ्गानां विषये - पाणी च पादौ च एतेषां समाहारः → पाणिपादम्
जन्मजातशत्रुताविषये - अहि च नकुलं च अनयोः समाहारः → अहिनकुलम्
सङ्गीतस्यावयवा विषये - मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारः → मार्दङ्गिकपाणविकम् (ये जना मृदङ्गं पणवञ्च वादयन्ति तेषां समाहारः)
सेनयाया अवयवा विषये - रथिकाश्च अश्वारोहाश्च एतेषां समाहारः → रथिकाश्वारोहम्

एकशेषद्वन्द्वसमासः
यदैकपदमेव शिष्यते।
माता च पिता च → पितरौ
अजश्च अजा च → अजौ

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें