रविवार, 12 नवंबर 2017

छात्रा मद्विचारा दृढीकरोति

कतिपयदिनानि पूर्वं मया प्रतिपादितँय्यच्छात्रास्संस्कृतवर्गे महत्कष्टान्यनुभवन्ति। असौ मत्सिद्धान्तः। ह्यर्यदभवत्तदमुं सिद्धान्तं दृढीकरोति। वर्गस्था काचन छात्रा मां दूरवाण्या सम्पर्कोऽकरोत्। सावदद्यद्वर्गे पाठवगमने सा बहूनि कष्टान्यनुभवति। कस्मात् कारणान्मया पृष्टम्। यतः पाठास्सदैव संस्कृतमाध्यमेन पाठय्यन्तेऽतः सा बहवो विषयावगन्तुन्न शक्नोति। यतः प्रश्ना अपि संस्कृतैव पृष्टव्या अतः सा प्रश्ना न पृच्छति। अपिच तस्या न्यूनवगमनभयात् सा वर्गन्नावरुरुत्सति तस्मात् सा प्रश्ना न पृच्छति। कृपया मामाङ्ग्लहिन्दीभाषयोर्वर्णयेति सा मामप्रार्थयत्। अन्यथा प्रायेण तस्या रुचिर्क्षीणा भवेदिति साब्रवीत्। किं मया नोक्तं पूर्वम्? संस्कृतमाध्यमेन पाठनं नोचितविचारः - कृतञ्चेच्छात्राणां रुचिरक्षीणा भवेत्? एष वृत्तान्तोऽस्य प्रमाणः। अहं तामवश्यमाङ्ग्लहिन्दीभाषयोः पाठयिष्यामि - वर्गे नापितु पार्थक्येन।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें